शुक्रवार, 27 सितंबर 2013

संस्कृत -समय- लेखनम्

संस्कृत -समय लेखनम्

 

अत्र वयं संस्कृतसमयलेखनं  पठामः -

समय 1:00 एकवादनम् 2:00 व्दिवादनम् 3:00 त्रिवावदनम् 4:00 चतुर्वादनम् 5:00 पञ्चवादनम् 6:00 षड्वादनम् 7:00 सप्तवादनम् 8:00 अष्टवादनम् 9:00 नववादनम् 10:00 दशवादनम् 11:00 एकादशवादनम् 12;00 व्दादशवादनम्


एकवादनम्:
एकवादनम् १:१५-सपाद एकवादनम् १:३०-सार्ध एकवादनम् १:४५-पादोन व्दिवादनम्


व्दिवादनम् :
व्दिवादनम् २:१५-सपाद व्दिवादनम् २:३०-सार्ध व्दिवादनम् २:४५-पादोन त्रिवावदनम्


त्रिवावदनम्:
त्रिवावदनम् ३:१५-सपाद त्रिवावदनम् ३:३०-सार्ध त्रिवावदनम् ३:४५-पादोन चतुर्वादनम्


चतुर्वादनम्:
चतुर्वादनम् ३:४५-पादोन चतुर्वादनम् ४:१५-सपाद चतुर्वादनम् ४:३०-सार्ध चतुर्वादनम्


पञ्चवादनम्:
पञ्चवादनम् ५:१५-सपाद पञ्चवादनम् ५:३०-सार्ध पञ्चवादनम् ५:४५-पादोन षड्वादनम्


षड्वादनम्:
षड्वादनम् ६:४५-पादोन सप्त वादनम् ६:३०-सार्ध षड्वादनम् ६:१५-सपाद षड् वादनम्


सप्तवादनम् :
सप्तवादनम् ७:१५-सपाद सप्तवादनम् ७:३०-सार्ध सप्तवादनम् ७:४५-पादोन अष्टवादनम्


अष्टवादनम्:
अष्टवादनम् 8 :१५-सपाद अष्टवादनम् 8 :३०-सार्ध अष्टवादनम् 8 :४५-पादोन नववादनम्


नववादनम्:
नववादनम् 9 :१५-सपाद नववादनम् 9 :३०-सार्ध नववादनम् 9 :४५-पादोन दशवादनम्


दशवादनम्:
दशवादनम् 10 :१५-सपाद दशवादनम् 10: ३०-सार्ध दशवादनम् 10 :४५-पादोन एकादशवादनम्


एकादशवादनम् :
एकादशवादनम् 11 :१५-सपाद एकादशवादनम् 11: ३०-सार्ध एकादशवादनम् 11 :४५-पादोन व्दादशवादनम्


व्दादशवादनम्:
व्दादशवादनम् १२ :१५-सपाद व्दादशवादनम् 1२: ३०-सार्ध व्दादशवादनम् 1२ :४५-पादोन एकवादनम्


शनिवार, 21 सितंबर 2013

संस्कृत-वर्णाः

संस्कृत-वर्णाः 

स्वराः    

ह्रस्व-स्वराः   अ,इ ,उ,ऋ लृ 

दीर्घ-स्वराः -आ, ई, ऊ ,ए,ऎ ,ओ ,औ 

अयोगवाहौ -अं,अः 

व्यञ्जनानि 

शनिवार, 14 सितंबर 2013

वदतु -संस्कृतम्

वदतु संस्कृतम्  

      संस्कृतम्  विश्वस्य अतिप्राचीना ,समृद्धा, शास्त्रीया च भाषा वर्तते। संस्कृतम् भारतस्य जगत: च भाषासु प्राचीनतमा। संस्कृतवाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, दैवीवाक्‌ इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा।
      संस्कृतवाङ्मयं जगतः वाङ्गमये स्वस्य अद्वितीयं स्थानम् अलङ्करोति। संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति। वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा अमरवाणी।
 अद्यतः वयं सरलसंस्कृतम्  पठामः |
वदतु संस्कृतम्
hello                             =     हरिः ॐ
Good morning              =   सुप्रभातम्
Namaste /Namaskaar   = नमस्ते/नमस्कारः
Good  Night                 = शुभरात्रिः
Sorry                           = क्षम्यताम्
 Please                         = कृपया
See  you                      = पुनः मिलामः
Very Good                  = बहु उत्तमम् /शोभनम्/समीचीनम्
Well Come                 = स्वागतम्
OK                            =  अस्तु
Thank  You                = धन्यवादः
Gentleman                 = श्रीमन्  /मान्यवर
its OK                       = चिन्ता मास्तु


(Reference -संस्कृत -भारती )