शुक्रवार, 27 सितंबर 2013

संस्कृत -समय- लेखनम्

संस्कृत -समय लेखनम्

 

अत्र वयं संस्कृतसमयलेखनं  पठामः -

समय 1:00 एकवादनम् 2:00 व्दिवादनम् 3:00 त्रिवावदनम् 4:00 चतुर्वादनम् 5:00 पञ्चवादनम् 6:00 षड्वादनम् 7:00 सप्तवादनम् 8:00 अष्टवादनम् 9:00 नववादनम् 10:00 दशवादनम् 11:00 एकादशवादनम् 12;00 व्दादशवादनम्


एकवादनम्:
एकवादनम् १:१५-सपाद एकवादनम् १:३०-सार्ध एकवादनम् १:४५-पादोन व्दिवादनम्


व्दिवादनम् :
व्दिवादनम् २:१५-सपाद व्दिवादनम् २:३०-सार्ध व्दिवादनम् २:४५-पादोन त्रिवावदनम्


त्रिवावदनम्:
त्रिवावदनम् ३:१५-सपाद त्रिवावदनम् ३:३०-सार्ध त्रिवावदनम् ३:४५-पादोन चतुर्वादनम्


चतुर्वादनम्:
चतुर्वादनम् ३:४५-पादोन चतुर्वादनम् ४:१५-सपाद चतुर्वादनम् ४:३०-सार्ध चतुर्वादनम्


पञ्चवादनम्:
पञ्चवादनम् ५:१५-सपाद पञ्चवादनम् ५:३०-सार्ध पञ्चवादनम् ५:४५-पादोन षड्वादनम्


षड्वादनम्:
षड्वादनम् ६:४५-पादोन सप्त वादनम् ६:३०-सार्ध षड्वादनम् ६:१५-सपाद षड् वादनम्


सप्तवादनम् :
सप्तवादनम् ७:१५-सपाद सप्तवादनम् ७:३०-सार्ध सप्तवादनम् ७:४५-पादोन अष्टवादनम्


अष्टवादनम्:
अष्टवादनम् 8 :१५-सपाद अष्टवादनम् 8 :३०-सार्ध अष्टवादनम् 8 :४५-पादोन नववादनम्


नववादनम्:
नववादनम् 9 :१५-सपाद नववादनम् 9 :३०-सार्ध नववादनम् 9 :४५-पादोन दशवादनम्


दशवादनम्:
दशवादनम् 10 :१५-सपाद दशवादनम् 10: ३०-सार्ध दशवादनम् 10 :४५-पादोन एकादशवादनम्


एकादशवादनम् :
एकादशवादनम् 11 :१५-सपाद एकादशवादनम् 11: ३०-सार्ध एकादशवादनम् 11 :४५-पादोन व्दादशवादनम्


व्दादशवादनम्:
व्दादशवादनम् १२ :१५-सपाद व्दादशवादनम् 1२: ३०-सार्ध व्दादशवादनम् 1२ :४५-पादोन एकवादनम्


20 टिप्‍पणियां:

  1. Thanks brother I had all doubt in the :15 and:45 .You have explained very nicely

    जवाब देंहटाएं
  2. इस टिप्पणी को एक ब्लॉग व्यवस्थापक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  3. इस टिप्पणी को एक ब्लॉग व्यवस्थापक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  4. ४:४५ = पादोन चतुर्वादनम् ❌❌❌
    पादोन पञ्च वादनम् ✅✅✅

    जवाब देंहटाएं